Powered by RND
PodcastsReligie en spiritualiteitRajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Nieuwste aflevering

Beschikbare afleveringen

5 van 813
  • Hema Malini Stotram हेमा मालिनी स्तोत्रम्
    ।। हेमामालिनी स्तोत्रम् ।।ध्यानं-हेमवर्णां चतुर्बाहुं रत्नसिंहासनस्थिताम्।पद्महस्ता वराभीति करां दन्तोल्लासितविग्रहम्।।कौस्तुभाभरणोपेतां कीर्तिमालाविभूषिताम्।त्रैलोक्यजननीं वन्दे हेममालिन्यरूपिणीम्।।स्तोत्रं-हेमवर्णे हेममाले हेमरत्नविभूषिते।हेमसिंहासिनि त्वं वै हेमलक्ष्मि नमोऽस्तु ते।।१।।सुवर्णशृङ्गारमयीं कनकद्युति भूषिताम्।रत्नराजिविलसिनीं हेमलक्ष्मीं नमाम्यहम्।।२।।हेमजटा जटाजूटे हेमकुण्डलमण्डिता।हेमांगदे हेमनूपुरे हेमकेयूरमण्डिता।।३।।हेमसारस्वती संयुक्ता हेमविष्णुपरायणा।हेमपद्मासनारूढा हेमनादविनादिनी।।४।।हेमवर्षाय च या नित्यं हेमकुबेरवन्दिता।हेमसंकल्पसम्पन्ना हेमकान्तिसमुद्धिता।।५।।हेमवर्णां शुभां देवीं रत्नमाल्यविभूषिताम्।कमलासनसंस्थां च भजे हेममालिनीं हरिप्रयाम्।।६।।सुवर्णसिंहासनस्थां स्वर्णकेयूरमण्डिताम्।स्वर्णकान्तिं समुद्धोष्यं स्वर्णलक्ष्मीं नमाम्यहम्।।७।।हिरण्यवर्णां हरिणीं सुवर्णाभरणोज्ज्वलाम्।चतुर्भुजां महालक्ष्मीं जयन्तीं नम्रतां गतः।।८।।हेममाल्यविलासिनीं रत्नसारविभूषिताम्।वज्रकान्तिं प्रदायिन्यां नमामि तां सुरेश्वरीम्।।९।।काञ्चनाभरणां देवीं चन्द्रकोटिसमप्रभाम्।हिरण्मयीं श्रीं ह्रीं क्लीं लक्ष्मीं नमाम्यहं सदा।।१०।।सर्वरत्ननिवासिन्यै सुवर्णस्रग्धरायै च।कमलाक्ष्यै महाशक्त्यै लक्ष्म्यै सौम्यायै नमः।।११।।स्वर्णसिन्धुतटायां या वसन्ति सदा सुरा।सा लक्ष्मीः पद्मपुष्पस्था मां कुर्यात्सर्वसंपदा।।१२।।हेमद्वीपविहारिण्यै काञ्चनदुर्गवासिनीम्।कुलदेवीं जगन्मातर्मां पालय शुभप्रदे।।१३।।हेमपुष्पैः समर्च्यां तां रत्नदीपैः सुसन्तुष्टाम्।नानाफलप्रदां देवीं वन्दे हेममालिनीम्।।१४।।हिरण्यकश्यपद्वेषीं विष्णुप्रियां महेश्वरीम्।स्वर्णसंपत्प्रदां लक्ष्मीं नमामि भक्तवत्सलाम्।।१५।।काञ्चनस्रग्धरां देवीं रत्नसिंहासनस्थिताम्।वेदविद्यामयीं लक्ष्मीं नमामि सर्वसिद्धये।।१६।।स्वर्णकीर्तिं प्रयच्छन्तीं स्वर्णरूपधरां शुभाम्।स्वर्णलक्ष्मीं नमाम्यद्य सुवर्णेन समृद्धये।।१७।।रत्नमालां च या धत्ते स्वर्णमालां च शोभनाम्।सा लक्ष्मीर्मम सर्वार्थं साधयत्वप्रणम्यताम्।।१८।।श्रीशक्तिं रत्नगर्भां च सुवर्णगात्रिनीं शुभाम्।श्रीं ह्रीं बीजसमायुक्तां लक्ष्मीं वन्दे पुनः पुनः।।१९।।स्वर्णराशिं करस्थां तां रत्नकुंभैः समन्विताम्।ददातु मे हेमलक्ष्मीः सर्वकामफलप्रदाम्।।२०।।हेमलता समुत्पन्ना कमलात्सहिते प्रभो।त्वं मे लक्ष्मीः सदा तिष्ठ न गृहं मम शोभय।।२१।।काञ्चनप्रभया युक्ता चन्द्रमण्डलमध्यगा।सा लक्ष्मीर्मे गृहे नित्यं भासमानं कुरु प्रभो।।२२।।स्वर्णपर्वतसङ्काशां स्वर्णतोरणमण्डिताम्।स्वर्णकलशहस्तां तां वन्दे हेममयीं शुभाम्।।२३।।स्वर्णरेखा समुद्भूतां ब्रह्मविद्याप्रकाशिनीम्।लक्ष्मीं ब्रह्मस्वरूपां तां नमामि सिद्धिदायिनीम्।।२४।।काञ्चनाङ्गीं वरांगीं च रत्नवेषविभूषिताम्।हेममालिनी लक्ष्मीं च सर्वशक्तिस्वरूपिणीम्।।२५।।श्रीं ह्रीं क्लीं हेममालिन्यै नमः कार्यसिद्धये।जप्यं स्तोत्रं मया प्रोक्तं लक्ष्मीप्रीत्यै सदा पठेत्।।२६।।।। इति श्री हेमा-मालिनी स्तोत्रं संपूर्णम् ।।
    --------  
    7:22
  • Navgrah Stuti नवग्रह स्तुति
    Navgrah Stuti नवग्रह स्तुति ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥ सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥ कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥ अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥ बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥ तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥ भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥ हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥ कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम्छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥ मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥ अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥ रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥ इतिग्रहस्तुति
    --------  
    2:39
  • Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्
    Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥कालरूपं कलयतां कालकालेश कारण ।कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ गुणातीत गुणाधार गुणबीज गुणात्मक ।गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥ 
    --------  
    3:39
  • Sri Durga Panjar Stotram श्री दुर्गा पञ्जर स्तोत्रम्
    • श्रीदुर्गा पञ्जरस्तोत्रम् •विनियोगः-ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।* ध्यानम् ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् ।हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् ।* स्तोत्रम् -यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ।सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥मार्कण्डेय उवाच -दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी ।मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥पथि देवालये दुर्गे अरण्ये पर्वते जले ।सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने ।महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे ।ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः ।ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी ।रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा ।वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥देव द्वारे नदी तीरे राजद्वारे च सङ्कटे ।पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् ।पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥रुद्रबाला महादेवी क्षमा च परमेश्वरी ।अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।।
    --------  
    3:46
  • Durga Stuti दुर्गा स्तुति
    Tantroktam Devi Suktam तंत्रोक्तम् देवी सूक्तम् ★ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मरताम् ।। 1 ।। रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः | ज्योसनायै चेंदु रुपिन्यै सुखायै सततं नमः ।।2।। कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः | नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।।3।। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।। 4 ।। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः | नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ||5|| या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 116।। या देवी सर्वभूतेषु चेतन्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||7|| या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||8|| या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||9|| या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||10|| या देवी सर्वभूतेषुच्छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।11।। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।12।। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।13।। या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।14।। या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||15|| या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||16|| या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।17।। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।18।। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।19।। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112011 या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।21।। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112211 या देवी सर्वभूतेषु दयारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।23।। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।24।। या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।25।। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।26।। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः।।27।। चितिरुपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।28।। स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ।।29।। या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते । याच स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ।।30।। ।।इति तन्त्रोक्तं देवी सूक्तं संपूर्णम्।।
    --------  
    10:50

Meer Religie en spiritualiteit podcasts

Over Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Podcast website

Luister naar Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers, KUKURU en vele andere podcasts van over de hele wereld met de radio.net-app

Ontvang de gratis radio.net app

  • Zenders en podcasts om te bookmarken
  • Streamen via Wi-Fi of Bluetooth
  • Ondersteunt Carplay & Android Auto
  • Veel andere app-functies

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers: Podcasts in familie

Social
v7.23.9 | © 2007-2025 radio.de GmbH
Generated: 10/26/2025 - 6:09:17 PM