App openen
Topzenders
Podcasts
Live sport
In je buurt
Genres
Onderwerpen
App openen
App openen
Radio
Podcasts
Live sport
In je buurt
Alle inhoud
Populaire sporten
Eredivisie
UEFA Champions League
UEFA Europa League
Premier League
NFL
NBA Basketball
Major League Baseball
NHL
Top muziekgenres
Pop
Rock
Hip Hop
Chillout
Country
Gouwe ouwe
Electro
Alternatief
Jaren '80
Klassiek
House
Jazz
Hitparade
Soul
Classic rock
Blues
Latin
Jaren '90
R&B
Balladen
Gothic
Punk
Hardrock
Salsa
Dub
Top onderwerpen
Nieuws
Cultuur
Sport
Politiek
Religie
Kinderen
DJ
Comedy
Campus Radio
Interview
Kerstmis
Muziek
Onderwijs
Top categorieën
Komedie
Nieuws
Maatschappij & cultuur
Sport
Waargebeurde misdaad
A - H
I - P
Q - Z
De podcast begint in
- 0 sec.
Podcasts
Religie en spiritualiteit
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Luister gratis naar deze podcast in de app:
radio.net
Slaaptimer
Favorieten opslaan
Gratis downloaden in de App Store
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Rajat Jain
Religie en spiritualiteit
Religie
Nieuwste aflevering
Beschikbare afleveringen
5 van 805
Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्
Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम् नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥ विचित्रवसने देवि भवदुःखविनाशिनि । कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥ साधकाभीष्टदे देवि अन्नदानरतेऽनघे । विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् ।तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् ।ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥🪷🪷🪷🪷🪷
--------
4:13
--------
4:13
Surya Stotram सूर्य स्तोत्रम्
#सूर्यस्तोत्रम् ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥कमलासन देवेश कर्मसाक्षिन्नमो नमः ।धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥इति सूर्यस्तोत्रं सम्पूर्णम् ।
--------
2:33
--------
2:33
Sri Ram Tandav Stotram श्री राम तांडव स्तोत्रम्
Sri Ram Tandav Stotram श्री राम तांडव स्तोत्रम् जटाकटाहयुक्तमुण्डप्रान्तविस्तृतम् हरे: अपांगक्रुद्धदर्शनोपहार चूर्णकुन्तलः। प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहः स क्रुद्धतांडवस्वरूपधृक् विराजते हरि: ॥१॥ अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषंगिनः तथांजनेयऋक्षभूपसौरबालिनन्दना:। प्रचण्डदानवानलं समुद्रतुल्यनाशका: नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥२॥ कलेवरे कषायवासहस्तकार्मुकं हरे: उपासनोपसंगमार्थधृग्विशाखमंडलम्। हृदि स्मरन् दशाकृते: कुचक्रचौर्यपातकम् विदार्यते प्रचण्डतांडवाकृतिः स राघवः ॥३॥ प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणम् कुकूटकूटकूटकौणपात्मजाभिमर्दनम्। तथागुणंगुणंगुणंगुणंगुणेन दर्शयन् कृपीटकेशलंघ्यमीशमेक राघवं भजे ॥४॥ सवानरान्वितः तथाप्लुतम् शरीरमसृजा विरोधिमेदसाग्रमांसगुल्मकालखंडनैः। महासिपाशशक्तिदण्डधारकै: निशाचरै: परिप्लुतं कृतं शवैश्च येन भूमिमंडलम् ॥५॥ विशालदंष्ट्रकुम्भकर्णमेघरावकारकै: तथाहिरावणाद्यकम्पनातिकायजित्वरै:। सुरक्षिताम् मनोरमाम् सुवर्णलंकनागरीम् निजास्त्रसंकुलैरभेद्यकोटमर्दनम् कृतः ॥६॥ प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणै: विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः। पुलस्त्यनंदनात्मजस्य मुण्डरुण्डछेदनम् सुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥७॥ करालकालरूपिणं महोग्रचापधारिणम् कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्। विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकम् भजामि जित्वरम् तथोर्मिलापते: प्रियाग्रजम् ॥८॥ इतस्ततः मुहुर्मुहु: परिभ्रमन्ति कौन्तिकाः अनुप्लवप्रवाहप्रासिकाश्च वैजयंतिका:। मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां अभिक्रमेण राघवस्य तांडवाकृते: गताः ॥९॥ निराकृतिं निरामयं तथादिसृष्टिकारणम् महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम्। निरंकुशं निजात्मभक्तजन्ममृत्युनाशकम् अधर्ममार्गघातकम् कपीशव्यूहनायकम् ॥१०॥ करालपालिचक्रशूलतीक्ष्णभिंदिपालकै: कुठारसर्वलासिधेनुकेलिशल्यमुद्गरै:। सुपुष्करेण पुष्करांच पुष्करास्त्रमारणै: सदाप्लुतं निशाचरै: सुपुष्करंच पुष्करम् ॥११॥ प्रपन्नभक्तरक्षकम् वसुन्धरात्मजाप्रियम् कपीशवृंदसेवितं समस्तदूषणापहम्। सुरासुराभिवंदितं निशाचरान्तकम् विभुं जगद्प्रशस्तिकारणम् भजेह राममीश्वरम् ॥१२॥ इति श्रीभागवतानंद गुरुणा विरचिते श्रीराघवेंद्रचरिते इन्द्रादि देवगणै: कृतं श्रीराम तांडव स्तोत्रम् सम्पूर्णम्।।
--------
5:34
--------
5:34
Kalika Stotram कालिका स्तोत्रम्
Kalika Stotram कालिका स्तोत्रम् दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत् सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः । भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ १॥ लसन्नासामुक्ता निजचरणभक्तावनविधौ समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा । अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ २॥ रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर- स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः । विराजत्कोटीरा विमलतरहीरा भरणभृत् जगद्धुर्या काली मम०॥ ३॥ वसाना कौशेयं कमलनयना चन्द्रवदना दधाना कारुण्यं विपुलजघना कुन्दरदना । पुनाना पापाद्या सपदि विधुनाना भवभयं जगद्धुर्या काली मम०॥ ४॥ रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात् समागाद्या रागाज्झटिति यमुनागाधिपमसौ । नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता जगद्धुर्या काली मम मनसि-॥ ५॥ विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका । नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥ ६॥ यमुनाचलद्दमुना दुःखदवस्य देहिनाम् । अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥ ७॥ अनुभूति सतीप्राणपरित्राणपरायणा । देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥ ८॥ य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः । देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥ ९॥ इति कालिकास्तोत्रम् सम्पूर्णम् ॥
--------
3:54
--------
3:54
Mrit Sanjeevan Stotram मृतसंजीवन स्तोत्रम्
मृतसञ्जीवन स्तोत्रम् एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥ सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥ २॥ समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥३॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥ दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥ अष्टदसभुजोपेतो दण्डाभयकरो विभुः । यमरूपि महादेवो दक्षिणस्यां सदावतु ॥६॥ खड्गाभयकरो धीरो रक्षोगणनिषेवितः । रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥७॥ गदाभयकरः प्राणनायकः सर्वदागतिः । वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सर्वविद्यानमधिनायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु । शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥ भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्षिणामूर्ति :, दर्न्तान्मे गिरिशोऽवतु ॥१४॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥ कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ मे जगद्दर्ता जङ्घे मे जगदम्बिका । पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥ गिरिशः पातु मे भार्यां भवः पातु सुतान्मम । मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः । एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् । सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः । सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ । आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥२३॥ कालमृयुमपि प्राप्तमसौ जयति सर्वदा । अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥ युद्दारम्भे पठित्वेदमष्टाविशतिवारकं । युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै । विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥२६॥ प्रातरूत्थाय सततं यः पठेत्कवचं शुभं । अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥ सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः । अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥ विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् । तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥२९॥ मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥३०॥
--------
11:08
--------
11:08
Meer weergeven
Meer Religie en spiritualiteit podcasts
De Ongelooflijke Podcast
Religie en spiritualiteit, Christendom, Spiritualiteit
De Verwondering Podcast
Religie en spiritualiteit
Pauscast
Religie en spiritualiteit, Christendom
Eerst dit
Religie en spiritualiteit
Het Energetisch Huis
Religie en spiritualiteit, Spiritualiteit
Dick en Daniël Geloven het Wel
Religie en spiritualiteit, Christendom
Een preek voor elke dag
Onderwijs, Religie en spiritualiteit, Christendom
Adieu God
Religie en spiritualiteit
Bij Jorieke
Religie en spiritualiteit
Loket voor het Leven
Gezondheid en fitness, Religie en spiritualiteit, Maatschappij & cultuur, Geestelijke gezondheid, Filosofie
Trending Religie en spiritualiteit -podcasts
Life Rules
Religie en spiritualiteit, Christendom
Kloostergesprekken
Religie en spiritualiteit, Christendom, Religie
Unpacking Israeli History
Geschiedenis, Religie en spiritualiteit, Maatschappij & cultuur, Judaïsme
Pints With Aquinas
Religie en spiritualiteit, Maatschappij & cultuur, Christendom, Filosofie
OP AARDE
Religie en spiritualiteit, Spiritualiteit
Ram Dass Here And Now
Religie en spiritualiteit, Maatschappij & cultuur, Hindoeïsme
Aan de voeten van Jezus - bidden met de Bijbel
Religie en spiritualiteit, Christendom
Bijbelbrein
Kind en gezin, Religie en spiritualiteit, Christendom, Onderwijs voor kinderen, Opvoeding
Spiritual Growth Secrets
Onderwijs, Gezondheid en fitness, Religie en spiritualiteit, Alternatieve gezondheid, Zelfhulp, Spiritualiteit
Timothy Keller Sermons Podcast by Gospel in Life
Religie en spiritualiteit, Christendom
Groetjes uit Shambhala
Religie en spiritualiteit
The Whole Counsel of God
Religie en spiritualiteit, Christendom
Dagvers - Dé dagelijkse Bijbelpodcast
Religie en spiritualiteit, Christendom
Filosofie met Mayonaise!
Religie en spiritualiteit, Spiritualiteit
De Kist
Religie en spiritualiteit
Pelgrims onderweg
Religie en spiritualiteit, Christendom
Niet Verzonnen
Religie en spiritualiteit, Wetenschap, Sociale wetenschappen, Spiritualiteit
Moderne Profeten
Religie en spiritualiteit, Spiritualiteit
Minuut voor Allah
Religie en spiritualiteit
Eerst dit Avondgebed
Religie en spiritualiteit
Dit is de Bijbel
Religie en spiritualiteit, Christendom
The Way Out Is In
Onderwijs, Gezondheid en fitness, Religie en spiritualiteit, Boeddhisme, Geestelijke gezondheid, Zelfhulp
Bij Jorieke
Religie en spiritualiteit
de JE BENT HET AL! podcast
Gezondheid en fitness, Religie en spiritualiteit, Maatschappij & cultuur, Geestelijke gezondheid, Filosofie
Geloofstoerusting
Religie en spiritualiteit, Christendom
Hou van je lijf, maar dan echt hè!
Onderwijs, Gezondheid en fitness, Religie en spiritualiteit, Alternatieve gezondheid, Zelfhulp, Spiritualiteit
Tara Brach
Gezondheid en fitness, Religie en spiritualiteit, Boeddhisme, Geestelijke gezondheid
DiepZinnig
Religie en spiritualiteit, Christendom
De Leerlingen
Religie en spiritualiteit, Christendom
Pauscast
Religie en spiritualiteit, Christendom
Over Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Podcast website
Religie en spiritualiteit
Religie
Luister naar Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers, De Ongelooflijke Podcast en vele andere podcasts van over de hele wereld met de radio.net-app
Ontvang de gratis radio.net app
Zenders en podcasts om te bookmarken
Streamen via Wi-Fi of Bluetooth
Ondersteunt Carplay & Android Auto
Veel andere app-functies
App openen
Ontvang de gratis radio.net app
Zenders en podcasts om te bookmarken
Streamen via Wi-Fi of Bluetooth
Ondersteunt Carplay & Android Auto
Veel andere app-functies
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Scan de code,
download de app,
luisteren.
Bedrijf
Over radio.net
Press
Bij ons adverteren
Broadcast met ons
Bedrijfsgegevens
Voorwaarden van gebruik
Privacyverklaring
Bedrijfsgegevens
Privacy-Manager
Service
Contact
Apps
Hulp / Veelgestelde vragen
Apps
iPhone
iPad
Android
Social
Netherlands
v7.21.1
| © 2007-2025 radio.de GmbH
Generated: 7/19/2025 - 5:57:19 AM